Declension table of ?dūṣyat

Deva

MasculineSingularDualPlural
Nominativedūṣyan dūṣyantau dūṣyantaḥ
Vocativedūṣyan dūṣyantau dūṣyantaḥ
Accusativedūṣyantam dūṣyantau dūṣyataḥ
Instrumentaldūṣyatā dūṣyadbhyām dūṣyadbhiḥ
Dativedūṣyate dūṣyadbhyām dūṣyadbhyaḥ
Ablativedūṣyataḥ dūṣyadbhyām dūṣyadbhyaḥ
Genitivedūṣyataḥ dūṣyatoḥ dūṣyatām
Locativedūṣyati dūṣyatoḥ dūṣyatsu

Compound dūṣyat -

Adverb -dūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria