Declension table of dūṣita

Deva

MasculineSingularDualPlural
Nominativedūṣitaḥ dūṣitau dūṣitāḥ
Vocativedūṣita dūṣitau dūṣitāḥ
Accusativedūṣitam dūṣitau dūṣitān
Instrumentaldūṣitena dūṣitābhyām dūṣitaiḥ dūṣitebhiḥ
Dativedūṣitāya dūṣitābhyām dūṣitebhyaḥ
Ablativedūṣitāt dūṣitābhyām dūṣitebhyaḥ
Genitivedūṣitasya dūṣitayoḥ dūṣitānām
Locativedūṣite dūṣitayoḥ dūṣiteṣu

Compound dūṣita -

Adverb -dūṣitam -dūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria