Declension table of ?dūṣin

Deva

MasculineSingularDualPlural
Nominativedūṣī dūṣiṇau dūṣiṇaḥ
Vocativedūṣin dūṣiṇau dūṣiṇaḥ
Accusativedūṣiṇam dūṣiṇau dūṣiṇaḥ
Instrumentaldūṣiṇā dūṣibhyām dūṣibhiḥ
Dativedūṣiṇe dūṣibhyām dūṣibhyaḥ
Ablativedūṣiṇaḥ dūṣibhyām dūṣibhyaḥ
Genitivedūṣiṇaḥ dūṣiṇoḥ dūṣiṇām
Locativedūṣiṇi dūṣiṇoḥ dūṣiṣu

Compound dūṣi -

Adverb -dūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria