Declension table of dūṣikā

Deva

FeminineSingularDualPlural
Nominativedūṣikā dūṣike dūṣikāḥ
Vocativedūṣike dūṣike dūṣikāḥ
Accusativedūṣikām dūṣike dūṣikāḥ
Instrumentaldūṣikayā dūṣikābhyām dūṣikābhiḥ
Dativedūṣikāyai dūṣikābhyām dūṣikābhyaḥ
Ablativedūṣikāyāḥ dūṣikābhyām dūṣikābhyaḥ
Genitivedūṣikāyāḥ dūṣikayoḥ dūṣikāṇām
Locativedūṣikāyām dūṣikayoḥ dūṣikāsu

Adverb -dūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria