Declension table of ?dūṣīviṣā

Deva

FeminineSingularDualPlural
Nominativedūṣīviṣā dūṣīviṣe dūṣīviṣāḥ
Vocativedūṣīviṣe dūṣīviṣe dūṣīviṣāḥ
Accusativedūṣīviṣām dūṣīviṣe dūṣīviṣāḥ
Instrumentaldūṣīviṣayā dūṣīviṣābhyām dūṣīviṣābhiḥ
Dativedūṣīviṣāyai dūṣīviṣābhyām dūṣīviṣābhyaḥ
Ablativedūṣīviṣāyāḥ dūṣīviṣābhyām dūṣīviṣābhyaḥ
Genitivedūṣīviṣāyāḥ dūṣīviṣayoḥ dūṣīviṣāṇām
Locativedūṣīviṣāyām dūṣīviṣayoḥ dūṣīviṣāsu

Adverb -dūṣīviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria