Declension table of ?dūṣīviṣa

Deva

NeuterSingularDualPlural
Nominativedūṣīviṣam dūṣīviṣe dūṣīviṣāṇi
Vocativedūṣīviṣa dūṣīviṣe dūṣīviṣāṇi
Accusativedūṣīviṣam dūṣīviṣe dūṣīviṣāṇi
Instrumentaldūṣīviṣeṇa dūṣīviṣābhyām dūṣīviṣaiḥ
Dativedūṣīviṣāya dūṣīviṣābhyām dūṣīviṣebhyaḥ
Ablativedūṣīviṣāt dūṣīviṣābhyām dūṣīviṣebhyaḥ
Genitivedūṣīviṣasya dūṣīviṣayoḥ dūṣīviṣāṇām
Locativedūṣīviṣe dūṣīviṣayoḥ dūṣīviṣeṣu

Compound dūṣīviṣa -

Adverb -dūṣīviṣam -dūṣīviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria