Declension table of ?dūṣīviṣa

Deva

MasculineSingularDualPlural
Nominativedūṣīviṣaḥ dūṣīviṣau dūṣīviṣāḥ
Vocativedūṣīviṣa dūṣīviṣau dūṣīviṣāḥ
Accusativedūṣīviṣam dūṣīviṣau dūṣīviṣān
Instrumentaldūṣīviṣeṇa dūṣīviṣābhyām dūṣīviṣaiḥ dūṣīviṣebhiḥ
Dativedūṣīviṣāya dūṣīviṣābhyām dūṣīviṣebhyaḥ
Ablativedūṣīviṣāt dūṣīviṣābhyām dūṣīviṣebhyaḥ
Genitivedūṣīviṣasya dūṣīviṣayoḥ dūṣīviṣāṇām
Locativedūṣīviṣe dūṣīviṣayoḥ dūṣīviṣeṣu

Compound dūṣīviṣa -

Adverb -dūṣīviṣam -dūṣīviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria