Declension table of ?dūṣiṇī

Deva

FeminineSingularDualPlural
Nominativedūṣiṇī dūṣiṇyau dūṣiṇyaḥ
Vocativedūṣiṇi dūṣiṇyau dūṣiṇyaḥ
Accusativedūṣiṇīm dūṣiṇyau dūṣiṇīḥ
Instrumentaldūṣiṇyā dūṣiṇībhyām dūṣiṇībhiḥ
Dativedūṣiṇyai dūṣiṇībhyām dūṣiṇībhyaḥ
Ablativedūṣiṇyāḥ dūṣiṇībhyām dūṣiṇībhyaḥ
Genitivedūṣiṇyāḥ dūṣiṇyoḥ dūṣiṇīnām
Locativedūṣiṇyām dūṣiṇyoḥ dūṣiṇīṣu

Compound dūṣiṇi - dūṣiṇī -

Adverb -dūṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria