Declension table of ?dūṣayatā

Deva

FeminineSingularDualPlural
Nominativedūṣayatā dūṣayate dūṣayatāḥ
Vocativedūṣayate dūṣayate dūṣayatāḥ
Accusativedūṣayatām dūṣayate dūṣayatāḥ
Instrumentaldūṣayatayā dūṣayatābhyām dūṣayatābhiḥ
Dativedūṣayatāyai dūṣayatābhyām dūṣayatābhyaḥ
Ablativedūṣayatāyāḥ dūṣayatābhyām dūṣayatābhyaḥ
Genitivedūṣayatāyāḥ dūṣayatayoḥ dūṣayatānām
Locativedūṣayatāyām dūṣayatayoḥ dūṣayatāsu

Adverb -dūṣayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria