Declension table of ?dūṣayāṇā

Deva

FeminineSingularDualPlural
Nominativedūṣayāṇā dūṣayāṇe dūṣayāṇāḥ
Vocativedūṣayāṇe dūṣayāṇe dūṣayāṇāḥ
Accusativedūṣayāṇām dūṣayāṇe dūṣayāṇāḥ
Instrumentaldūṣayāṇayā dūṣayāṇābhyām dūṣayāṇābhiḥ
Dativedūṣayāṇāyai dūṣayāṇābhyām dūṣayāṇābhyaḥ
Ablativedūṣayāṇāyāḥ dūṣayāṇābhyām dūṣayāṇābhyaḥ
Genitivedūṣayāṇāyāḥ dūṣayāṇayoḥ dūṣayāṇānām
Locativedūṣayāṇāyām dūṣayāṇayoḥ dūṣayāṇāsu

Adverb -dūṣayāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria