Declension table of ?dūṣayāṇa

Deva

NeuterSingularDualPlural
Nominativedūṣayāṇam dūṣayāṇe dūṣayāṇāni
Vocativedūṣayāṇa dūṣayāṇe dūṣayāṇāni
Accusativedūṣayāṇam dūṣayāṇe dūṣayāṇāni
Instrumentaldūṣayāṇena dūṣayāṇābhyām dūṣayāṇaiḥ
Dativedūṣayāṇāya dūṣayāṇābhyām dūṣayāṇebhyaḥ
Ablativedūṣayāṇāt dūṣayāṇābhyām dūṣayāṇebhyaḥ
Genitivedūṣayāṇasya dūṣayāṇayoḥ dūṣayāṇānām
Locativedūṣayāṇe dūṣayāṇayoḥ dūṣayāṇeṣu

Compound dūṣayāṇa -

Adverb -dūṣayāṇam -dūṣayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria