Declension table of ?dūṣayāṇa

Deva

MasculineSingularDualPlural
Nominativedūṣayāṇaḥ dūṣayāṇau dūṣayāṇāḥ
Vocativedūṣayāṇa dūṣayāṇau dūṣayāṇāḥ
Accusativedūṣayāṇam dūṣayāṇau dūṣayāṇān
Instrumentaldūṣayāṇena dūṣayāṇābhyām dūṣayāṇaiḥ dūṣayāṇebhiḥ
Dativedūṣayāṇāya dūṣayāṇābhyām dūṣayāṇebhyaḥ
Ablativedūṣayāṇāt dūṣayāṇābhyām dūṣayāṇebhyaḥ
Genitivedūṣayāṇasya dūṣayāṇayoḥ dūṣayāṇānām
Locativedūṣayāṇe dūṣayāṇayoḥ dūṣayāṇeṣu

Compound dūṣayāṇa -

Adverb -dūṣayāṇam -dūṣayāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria