Declension table of dūṣaka

Deva

MasculineSingularDualPlural
Nominativedūṣakaḥ dūṣakau dūṣakāḥ
Vocativedūṣaka dūṣakau dūṣakāḥ
Accusativedūṣakam dūṣakau dūṣakān
Instrumentaldūṣakeṇa dūṣakābhyām dūṣakaiḥ dūṣakebhiḥ
Dativedūṣakāya dūṣakābhyām dūṣakebhyaḥ
Ablativedūṣakāt dūṣakābhyām dūṣakebhyaḥ
Genitivedūṣakasya dūṣakayoḥ dūṣakāṇām
Locativedūṣake dūṣakayoḥ dūṣakeṣu

Compound dūṣaka -

Adverb -dūṣakam -dūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria