Declension table of ?dūṣāri

Deva

MasculineSingularDualPlural
Nominativedūṣāriḥ dūṣārī dūṣārayaḥ
Vocativedūṣāre dūṣārī dūṣārayaḥ
Accusativedūṣārim dūṣārī dūṣārīn
Instrumentaldūṣāriṇā dūṣāribhyām dūṣāribhiḥ
Dativedūṣāraye dūṣāribhyām dūṣāribhyaḥ
Ablativedūṣāreḥ dūṣāribhyām dūṣāribhyaḥ
Genitivedūṣāreḥ dūṣāryoḥ dūṣārīṇām
Locativedūṣārau dūṣāryoḥ dūṣāriṣu

Compound dūṣāri -

Adverb -dūṣāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria