Declension table of ?dūṣaṇatāvādin

Deva

MasculineSingularDualPlural
Nominativedūṣaṇatāvādī dūṣaṇatāvādinau dūṣaṇatāvādinaḥ
Vocativedūṣaṇatāvādin dūṣaṇatāvādinau dūṣaṇatāvādinaḥ
Accusativedūṣaṇatāvādinam dūṣaṇatāvādinau dūṣaṇatāvādinaḥ
Instrumentaldūṣaṇatāvādinā dūṣaṇatāvādibhyām dūṣaṇatāvādibhiḥ
Dativedūṣaṇatāvādine dūṣaṇatāvādibhyām dūṣaṇatāvādibhyaḥ
Ablativedūṣaṇatāvādinaḥ dūṣaṇatāvādibhyām dūṣaṇatāvādibhyaḥ
Genitivedūṣaṇatāvādinaḥ dūṣaṇatāvādinoḥ dūṣaṇatāvādinām
Locativedūṣaṇatāvādini dūṣaṇatāvādinoḥ dūṣaṇatāvādiṣu

Compound dūṣaṇatāvādi -

Adverb -dūṣaṇatāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria