Declension table of ?dūṣaṇatā

Deva

FeminineSingularDualPlural
Nominativedūṣaṇatā dūṣaṇate dūṣaṇatāḥ
Vocativedūṣaṇate dūṣaṇate dūṣaṇatāḥ
Accusativedūṣaṇatām dūṣaṇate dūṣaṇatāḥ
Instrumentaldūṣaṇatayā dūṣaṇatābhyām dūṣaṇatābhiḥ
Dativedūṣaṇatāyai dūṣaṇatābhyām dūṣaṇatābhyaḥ
Ablativedūṣaṇatāyāḥ dūṣaṇatābhyām dūṣaṇatābhyaḥ
Genitivedūṣaṇatāyāḥ dūṣaṇatayoḥ dūṣaṇatānām
Locativedūṣaṇatāyām dūṣaṇatayoḥ dūṣaṇatāsu

Adverb -dūṣaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria