Declension table of ?dūṣaṇāvahā

Deva

FeminineSingularDualPlural
Nominativedūṣaṇāvahā dūṣaṇāvahe dūṣaṇāvahāḥ
Vocativedūṣaṇāvahe dūṣaṇāvahe dūṣaṇāvahāḥ
Accusativedūṣaṇāvahām dūṣaṇāvahe dūṣaṇāvahāḥ
Instrumentaldūṣaṇāvahayā dūṣaṇāvahābhyām dūṣaṇāvahābhiḥ
Dativedūṣaṇāvahāyai dūṣaṇāvahābhyām dūṣaṇāvahābhyaḥ
Ablativedūṣaṇāvahāyāḥ dūṣaṇāvahābhyām dūṣaṇāvahābhyaḥ
Genitivedūṣaṇāvahāyāḥ dūṣaṇāvahayoḥ dūṣaṇāvahānām
Locativedūṣaṇāvahāyām dūṣaṇāvahayoḥ dūṣaṇāvahāsu

Adverb -dūṣaṇāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria