Declension table of ?dūṣaṇāvaha

Deva

NeuterSingularDualPlural
Nominativedūṣaṇāvaham dūṣaṇāvahe dūṣaṇāvahāni
Vocativedūṣaṇāvaha dūṣaṇāvahe dūṣaṇāvahāni
Accusativedūṣaṇāvaham dūṣaṇāvahe dūṣaṇāvahāni
Instrumentaldūṣaṇāvahena dūṣaṇāvahābhyām dūṣaṇāvahaiḥ
Dativedūṣaṇāvahāya dūṣaṇāvahābhyām dūṣaṇāvahebhyaḥ
Ablativedūṣaṇāvahāt dūṣaṇāvahābhyām dūṣaṇāvahebhyaḥ
Genitivedūṣaṇāvahasya dūṣaṇāvahayoḥ dūṣaṇāvahānām
Locativedūṣaṇāvahe dūṣaṇāvahayoḥ dūṣaṇāvaheṣu

Compound dūṣaṇāvaha -

Adverb -dūṣaṇāvaham -dūṣaṇāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria