Declension table of ?dūṣaṇāvaha

Deva

MasculineSingularDualPlural
Nominativedūṣaṇāvahaḥ dūṣaṇāvahau dūṣaṇāvahāḥ
Vocativedūṣaṇāvaha dūṣaṇāvahau dūṣaṇāvahāḥ
Accusativedūṣaṇāvaham dūṣaṇāvahau dūṣaṇāvahān
Instrumentaldūṣaṇāvahena dūṣaṇāvahābhyām dūṣaṇāvahaiḥ dūṣaṇāvahebhiḥ
Dativedūṣaṇāvahāya dūṣaṇāvahābhyām dūṣaṇāvahebhyaḥ
Ablativedūṣaṇāvahāt dūṣaṇāvahābhyām dūṣaṇāvahebhyaḥ
Genitivedūṣaṇāvahasya dūṣaṇāvahayoḥ dūṣaṇāvahānām
Locativedūṣaṇāvahe dūṣaṇāvahayoḥ dūṣaṇāvaheṣu

Compound dūṣaṇāvaha -

Adverb -dūṣaṇāvaham -dūṣaṇāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria