Declension table of ?dūṣaṇāri

Deva

MasculineSingularDualPlural
Nominativedūṣaṇāriḥ dūṣaṇārī dūṣaṇārayaḥ
Vocativedūṣaṇāre dūṣaṇārī dūṣaṇārayaḥ
Accusativedūṣaṇārim dūṣaṇārī dūṣaṇārīn
Instrumentaldūṣaṇāriṇā dūṣaṇāribhyām dūṣaṇāribhiḥ
Dativedūṣaṇāraye dūṣaṇāribhyām dūṣaṇāribhyaḥ
Ablativedūṣaṇāreḥ dūṣaṇāribhyām dūṣaṇāribhyaḥ
Genitivedūṣaṇāreḥ dūṣaṇāryoḥ dūṣaṇārīṇām
Locativedūṣaṇārau dūṣaṇāryoḥ dūṣaṇāriṣu

Compound dūṣaṇāri -

Adverb -dūṣaṇāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria