Declension table of ?dūṣaṇā

Deva

FeminineSingularDualPlural
Nominativedūṣaṇā dūṣaṇe dūṣaṇāḥ
Vocativedūṣaṇe dūṣaṇe dūṣaṇāḥ
Accusativedūṣaṇām dūṣaṇe dūṣaṇāḥ
Instrumentaldūṣaṇayā dūṣaṇābhyām dūṣaṇābhiḥ
Dativedūṣaṇāyai dūṣaṇābhyām dūṣaṇābhyaḥ
Ablativedūṣaṇāyāḥ dūṣaṇābhyām dūṣaṇābhyaḥ
Genitivedūṣaṇāyāḥ dūṣaṇayoḥ dūṣaṇānām
Locativedūṣaṇāyām dūṣaṇayoḥ dūṣaṇāsu

Adverb -dūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria