Declension table of dūṣaṇa

Deva

MasculineSingularDualPlural
Nominativedūṣaṇaḥ dūṣaṇau dūṣaṇāḥ
Vocativedūṣaṇa dūṣaṇau dūṣaṇāḥ
Accusativedūṣaṇam dūṣaṇau dūṣaṇān
Instrumentaldūṣaṇena dūṣaṇābhyām dūṣaṇaiḥ dūṣaṇebhiḥ
Dativedūṣaṇāya dūṣaṇābhyām dūṣaṇebhyaḥ
Ablativedūṣaṇāt dūṣaṇābhyām dūṣaṇebhyaḥ
Genitivedūṣaṇasya dūṣaṇayoḥ dūṣaṇānām
Locativedūṣaṇe dūṣaṇayoḥ dūṣaṇeṣu

Compound dūṣaṇa -

Adverb -dūṣaṇam -dūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria