Declension table of dūṣa

Deva

NeuterSingularDualPlural
Nominativedūṣam dūṣe dūṣāṇi
Vocativedūṣa dūṣe dūṣāṇi
Accusativedūṣam dūṣe dūṣāṇi
Instrumentaldūṣeṇa dūṣābhyām dūṣaiḥ
Dativedūṣāya dūṣābhyām dūṣebhyaḥ
Ablativedūṣāt dūṣābhyām dūṣebhyaḥ
Genitivedūṣasya dūṣayoḥ dūṣāṇām
Locativedūṣe dūṣayoḥ dūṣeṣu

Compound dūṣa -

Adverb -dūṣam -dūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria