Declension table of ?dūṇaśā

Deva

FeminineSingularDualPlural
Nominativedūṇaśā dūṇaśe dūṇaśāḥ
Vocativedūṇaśe dūṇaśe dūṇaśāḥ
Accusativedūṇaśām dūṇaśe dūṇaśāḥ
Instrumentaldūṇaśayā dūṇaśābhyām dūṇaśābhiḥ
Dativedūṇaśāyai dūṇaśābhyām dūṇaśābhyaḥ
Ablativedūṇaśāyāḥ dūṇaśābhyām dūṇaśābhyaḥ
Genitivedūṇaśāyāḥ dūṇaśayoḥ dūṇaśānām
Locativedūṇaśāyām dūṇaśayoḥ dūṇaśāsu

Adverb -dūṇaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria