Declension table of ?dūṇaśa

Deva

NeuterSingularDualPlural
Nominativedūṇaśam dūṇaśe dūṇaśāni
Vocativedūṇaśa dūṇaśe dūṇaśāni
Accusativedūṇaśam dūṇaśe dūṇaśāni
Instrumentaldūṇaśena dūṇaśābhyām dūṇaśaiḥ
Dativedūṇaśāya dūṇaśābhyām dūṇaśebhyaḥ
Ablativedūṇaśāt dūṇaśābhyām dūṇaśebhyaḥ
Genitivedūṇaśasya dūṇaśayoḥ dūṇaśānām
Locativedūṇaśe dūṇaśayoḥ dūṇaśeṣu

Compound dūṇaśa -

Adverb -dūṇaśam -dūṇaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria