Declension table of ?dūṇaśa

Deva

MasculineSingularDualPlural
Nominativedūṇaśaḥ dūṇaśau dūṇaśāḥ
Vocativedūṇaśa dūṇaśau dūṇaśāḥ
Accusativedūṇaśam dūṇaśau dūṇaśān
Instrumentaldūṇaśena dūṇaśābhyām dūṇaśaiḥ dūṇaśebhiḥ
Dativedūṇaśāya dūṇaśābhyām dūṇaśebhyaḥ
Ablativedūṇaśāt dūṇaśābhyām dūṇaśebhyaḥ
Genitivedūṇaśasya dūṇaśayoḥ dūṇaśānām
Locativedūṇaśe dūṇaśayoḥ dūṇaśeṣu

Compound dūṇaśa -

Adverb -dūṇaśam -dūṇaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria