Declension table of ?dūṇāsa

Deva

NeuterSingularDualPlural
Nominativedūṇāsam dūṇāse dūṇāsāni
Vocativedūṇāsa dūṇāse dūṇāsāni
Accusativedūṇāsam dūṇāse dūṇāsāni
Instrumentaldūṇāsena dūṇāsābhyām dūṇāsaiḥ
Dativedūṇāsāya dūṇāsābhyām dūṇāsebhyaḥ
Ablativedūṇāsāt dūṇāsābhyām dūṇāsebhyaḥ
Genitivedūṇāsasya dūṇāsayoḥ dūṇāsānām
Locativedūṇāse dūṇāsayoḥ dūṇāseṣu

Compound dūṇāsa -

Adverb -dūṇāsam -dūṇāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria