Declension table of ?dūḍhya

Deva

NeuterSingularDualPlural
Nominativedūḍhyam dūḍhye dūḍhyāni
Vocativedūḍhya dūḍhye dūḍhyāni
Accusativedūḍhyam dūḍhye dūḍhyāni
Instrumentaldūḍhyena dūḍhyābhyām dūḍhyaiḥ
Dativedūḍhyāya dūḍhyābhyām dūḍhyebhyaḥ
Ablativedūḍhyāt dūḍhyābhyām dūḍhyebhyaḥ
Genitivedūḍhyasya dūḍhyayoḥ dūḍhyānām
Locativedūḍhye dūḍhyayoḥ dūḍhyeṣu

Compound dūḍhya -

Adverb -dūḍhyam -dūḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria