Declension table of dūḍhī

Deva

NeuterSingularDualPlural
Nominativedūḍhi dūḍhinī dūḍhīni
Vocativedūḍhi dūḍhinī dūḍhīni
Accusativedūḍhi dūḍhinī dūḍhīni
Instrumentaldūḍhinā dūḍhibhyām dūḍhibhiḥ
Dativedūḍhine dūḍhibhyām dūḍhibhyaḥ
Ablativedūḍhinaḥ dūḍhibhyām dūḍhibhyaḥ
Genitivedūḍhinaḥ dūḍhinoḥ dūḍhīnām
Locativedūḍhini dūḍhinoḥ dūḍhiṣu

Compound dūḍhi -

Adverb -dūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria