Declension table of dūḍhī

Deva

MasculineSingularDualPlural
Nominativedūḍhīḥ dūḍhyā dūḍhyaḥ
Vocativedūḍhīḥ dūḍhi dūḍhyā dūḍhyaḥ
Accusativedūḍhyam dūḍhyā dūḍhyaḥ
Instrumentaldūḍhyā dūḍhībhyām dūḍhībhiḥ
Dativedūḍhye dūḍhībhyām dūḍhībhyaḥ
Ablativedūḍhyaḥ dūḍhībhyām dūḍhībhyaḥ
Genitivedūḍhyaḥ dūḍhyoḥ dūḍhīnām
Locativedūḍhyi dūḍhyām dūḍhyoḥ dūḍhīṣu

Compound dūḍhi - dūḍhī -

Adverb -dūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria