Declension table of ?dūḍabha

Deva

NeuterSingularDualPlural
Nominativedūḍabham dūḍabhe dūḍabhāni
Vocativedūḍabha dūḍabhe dūḍabhāni
Accusativedūḍabham dūḍabhe dūḍabhāni
Instrumentaldūḍabhena dūḍabhābhyām dūḍabhaiḥ
Dativedūḍabhāya dūḍabhābhyām dūḍabhebhyaḥ
Ablativedūḍabhāt dūḍabhābhyām dūḍabhebhyaḥ
Genitivedūḍabhasya dūḍabhayoḥ dūḍabhānām
Locativedūḍabhe dūḍabhayoḥ dūḍabheṣu

Compound dūḍabha -

Adverb -dūḍabham -dūḍabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria