Declension table of ?dūḍāśā

Deva

FeminineSingularDualPlural
Nominativedūḍāśā dūḍāśe dūḍāśāḥ
Vocativedūḍāśe dūḍāśe dūḍāśāḥ
Accusativedūḍāśām dūḍāśe dūḍāśāḥ
Instrumentaldūḍāśayā dūḍāśābhyām dūḍāśābhiḥ
Dativedūḍāśāyai dūḍāśābhyām dūḍāśābhyaḥ
Ablativedūḍāśāyāḥ dūḍāśābhyām dūḍāśābhyaḥ
Genitivedūḍāśāyāḥ dūḍāśayoḥ dūḍāśānām
Locativedūḍāśāyām dūḍāśayoḥ dūḍāśāsu

Adverb -dūḍāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria