Declension table of ?dūḍāśa

Deva

MasculineSingularDualPlural
Nominativedūḍāśaḥ dūḍāśau dūḍāśāḥ
Vocativedūḍāśa dūḍāśau dūḍāśāḥ
Accusativedūḍāśam dūḍāśau dūḍāśān
Instrumentaldūḍāśena dūḍāśābhyām dūḍāśaiḥ dūḍāśebhiḥ
Dativedūḍāśāya dūḍāśābhyām dūḍāśebhyaḥ
Ablativedūḍāśāt dūḍāśābhyām dūḍāśebhyaḥ
Genitivedūḍāśasya dūḍāśayoḥ dūḍāśānām
Locativedūḍāśe dūḍāśayoḥ dūḍāśeṣu

Compound dūḍāśa -

Adverb -dūḍāśam -dūḍāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria