Declension table of ?dustyajyā

Deva

FeminineSingularDualPlural
Nominativedustyajyā dustyajye dustyajyāḥ
Vocativedustyajye dustyajye dustyajyāḥ
Accusativedustyajyām dustyajye dustyajyāḥ
Instrumentaldustyajyayā dustyajyābhyām dustyajyābhiḥ
Dativedustyajyāyai dustyajyābhyām dustyajyābhyaḥ
Ablativedustyajyāyāḥ dustyajyābhyām dustyajyābhyaḥ
Genitivedustyajyāyāḥ dustyajyayoḥ dustyajyānām
Locativedustyajyāyām dustyajyayoḥ dustyajyāsu

Adverb -dustyajyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria