Declension table of ?dustyajya

Deva

MasculineSingularDualPlural
Nominativedustyajyaḥ dustyajyau dustyajyāḥ
Vocativedustyajya dustyajyau dustyajyāḥ
Accusativedustyajyam dustyajyau dustyajyān
Instrumentaldustyajyena dustyajyābhyām dustyajyaiḥ dustyajyebhiḥ
Dativedustyajyāya dustyajyābhyām dustyajyebhyaḥ
Ablativedustyajyāt dustyajyābhyām dustyajyebhyaḥ
Genitivedustyajyasya dustyajyayoḥ dustyajyānām
Locativedustyajye dustyajyayoḥ dustyajyeṣu

Compound dustyajya -

Adverb -dustyajyam -dustyajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria