Declension table of ?dustyājyā

Deva

FeminineSingularDualPlural
Nominativedustyājyā dustyājye dustyājyāḥ
Vocativedustyājye dustyājye dustyājyāḥ
Accusativedustyājyām dustyājye dustyājyāḥ
Instrumentaldustyājyayā dustyājyābhyām dustyājyābhiḥ
Dativedustyājyāyai dustyājyābhyām dustyājyābhyaḥ
Ablativedustyājyāyāḥ dustyājyābhyām dustyājyābhyaḥ
Genitivedustyājyāyāḥ dustyājyayoḥ dustyājyānām
Locativedustyājyāyām dustyājyayoḥ dustyājyāsu

Adverb -dustyājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria