Declension table of ?dustyājya

Deva

NeuterSingularDualPlural
Nominativedustyājyam dustyājye dustyājyāni
Vocativedustyājya dustyājye dustyājyāni
Accusativedustyājyam dustyājye dustyājyāni
Instrumentaldustyājyena dustyājyābhyām dustyājyaiḥ
Dativedustyājyāya dustyājyābhyām dustyājyebhyaḥ
Ablativedustyājyāt dustyājyābhyām dustyājyebhyaḥ
Genitivedustyājyasya dustyājyayoḥ dustyājyānām
Locativedustyājye dustyājyayoḥ dustyājyeṣu

Compound dustyājya -

Adverb -dustyājyam -dustyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria