Declension table of ?dustyājya

Deva

MasculineSingularDualPlural
Nominativedustyājyaḥ dustyājyau dustyājyāḥ
Vocativedustyājya dustyājyau dustyājyāḥ
Accusativedustyājyam dustyājyau dustyājyān
Instrumentaldustyājyena dustyājyābhyām dustyājyaiḥ dustyājyebhiḥ
Dativedustyājyāya dustyājyābhyām dustyājyebhyaḥ
Ablativedustyājyāt dustyājyābhyām dustyājyebhyaḥ
Genitivedustyājyasya dustyājyayoḥ dustyājyānām
Locativedustyājye dustyājyayoḥ dustyājyeṣu

Compound dustyājya -

Adverb -dustyājyam -dustyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria