Declension table of ?dustoṣā

Deva

FeminineSingularDualPlural
Nominativedustoṣā dustoṣe dustoṣāḥ
Vocativedustoṣe dustoṣe dustoṣāḥ
Accusativedustoṣām dustoṣe dustoṣāḥ
Instrumentaldustoṣayā dustoṣābhyām dustoṣābhiḥ
Dativedustoṣāyai dustoṣābhyām dustoṣābhyaḥ
Ablativedustoṣāyāḥ dustoṣābhyām dustoṣābhyaḥ
Genitivedustoṣāyāḥ dustoṣayoḥ dustoṣāṇām
Locativedustoṣāyām dustoṣayoḥ dustoṣāsu

Adverb -dustoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria