Declension table of ?dustīrthā

Deva

FeminineSingularDualPlural
Nominativedustīrthā dustīrthe dustīrthāḥ
Vocativedustīrthe dustīrthe dustīrthāḥ
Accusativedustīrthām dustīrthe dustīrthāḥ
Instrumentaldustīrthayā dustīrthābhyām dustīrthābhiḥ
Dativedustīrthāyai dustīrthābhyām dustīrthābhyaḥ
Ablativedustīrthāyāḥ dustīrthābhyām dustīrthābhyaḥ
Genitivedustīrthāyāḥ dustīrthayoḥ dustīrthānām
Locativedustīrthāyām dustīrthayoḥ dustīrthāsu

Adverb -dustīrtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria