Declension table of ?dustīrtha

Deva

NeuterSingularDualPlural
Nominativedustīrtham dustīrthe dustīrthāni
Vocativedustīrtha dustīrthe dustīrthāni
Accusativedustīrtham dustīrthe dustīrthāni
Instrumentaldustīrthena dustīrthābhyām dustīrthaiḥ
Dativedustīrthāya dustīrthābhyām dustīrthebhyaḥ
Ablativedustīrthāt dustīrthābhyām dustīrthebhyaḥ
Genitivedustīrthasya dustīrthayoḥ dustīrthānām
Locativedustīrthe dustīrthayoḥ dustīrtheṣu

Compound dustīrtha -

Adverb -dustīrtham -dustīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria