Declension table of ?dustīrtha

Deva

MasculineSingularDualPlural
Nominativedustīrthaḥ dustīrthau dustīrthāḥ
Vocativedustīrtha dustīrthau dustīrthāḥ
Accusativedustīrtham dustīrthau dustīrthān
Instrumentaldustīrthena dustīrthābhyām dustīrthaiḥ dustīrthebhiḥ
Dativedustīrthāya dustīrthābhyām dustīrthebhyaḥ
Ablativedustīrthāt dustīrthābhyām dustīrthebhyaḥ
Genitivedustīrthasya dustīrthayoḥ dustīrthānām
Locativedustīrthe dustīrthayoḥ dustīrtheṣu

Compound dustīrtha -

Adverb -dustīrtham -dustīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria