Declension table of ?dustarkamūlā

Deva

FeminineSingularDualPlural
Nominativedustarkamūlā dustarkamūle dustarkamūlāḥ
Vocativedustarkamūle dustarkamūle dustarkamūlāḥ
Accusativedustarkamūlām dustarkamūle dustarkamūlāḥ
Instrumentaldustarkamūlayā dustarkamūlābhyām dustarkamūlābhiḥ
Dativedustarkamūlāyai dustarkamūlābhyām dustarkamūlābhyaḥ
Ablativedustarkamūlāyāḥ dustarkamūlābhyām dustarkamūlābhyaḥ
Genitivedustarkamūlāyāḥ dustarkamūlayoḥ dustarkamūlānām
Locativedustarkamūlāyām dustarkamūlayoḥ dustarkamūlāsu

Adverb -dustarkamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria