Declension table of ?dustarkamūla

Deva

MasculineSingularDualPlural
Nominativedustarkamūlaḥ dustarkamūlau dustarkamūlāḥ
Vocativedustarkamūla dustarkamūlau dustarkamūlāḥ
Accusativedustarkamūlam dustarkamūlau dustarkamūlān
Instrumentaldustarkamūlena dustarkamūlābhyām dustarkamūlaiḥ dustarkamūlebhiḥ
Dativedustarkamūlāya dustarkamūlābhyām dustarkamūlebhyaḥ
Ablativedustarkamūlāt dustarkamūlābhyām dustarkamūlebhyaḥ
Genitivedustarkamūlasya dustarkamūlayoḥ dustarkamūlānām
Locativedustarkamūle dustarkamūlayoḥ dustarkamūleṣu

Compound dustarkamūla -

Adverb -dustarkamūlam -dustarkamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria