Declension table of ?dustaraṇī

Deva

FeminineSingularDualPlural
Nominativedustaraṇī dustaraṇyau dustaraṇyaḥ
Vocativedustaraṇi dustaraṇyau dustaraṇyaḥ
Accusativedustaraṇīm dustaraṇyau dustaraṇīḥ
Instrumentaldustaraṇyā dustaraṇībhyām dustaraṇībhiḥ
Dativedustaraṇyai dustaraṇībhyām dustaraṇībhyaḥ
Ablativedustaraṇyāḥ dustaraṇībhyām dustaraṇībhyaḥ
Genitivedustaraṇyāḥ dustaraṇyoḥ dustaraṇīnām
Locativedustaraṇyām dustaraṇyoḥ dustaraṇīṣu

Compound dustaraṇi - dustaraṇī -

Adverb -dustaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria