Declension table of ?dustaraṇa

Deva

NeuterSingularDualPlural
Nominativedustaraṇam dustaraṇe dustaraṇāni
Vocativedustaraṇa dustaraṇe dustaraṇāni
Accusativedustaraṇam dustaraṇe dustaraṇāni
Instrumentaldustaraṇena dustaraṇābhyām dustaraṇaiḥ
Dativedustaraṇāya dustaraṇābhyām dustaraṇebhyaḥ
Ablativedustaraṇāt dustaraṇābhyām dustaraṇebhyaḥ
Genitivedustaraṇasya dustaraṇayoḥ dustaraṇānām
Locativedustaraṇe dustaraṇayoḥ dustaraṇeṣu

Compound dustaraṇa -

Adverb -dustaraṇam -dustaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria