Declension table of ?dustaraṇa

Deva

MasculineSingularDualPlural
Nominativedustaraṇaḥ dustaraṇau dustaraṇāḥ
Vocativedustaraṇa dustaraṇau dustaraṇāḥ
Accusativedustaraṇam dustaraṇau dustaraṇān
Instrumentaldustaraṇena dustaraṇābhyām dustaraṇaiḥ dustaraṇebhiḥ
Dativedustaraṇāya dustaraṇābhyām dustaraṇebhyaḥ
Ablativedustaraṇāt dustaraṇābhyām dustaraṇebhyaḥ
Genitivedustaraṇasya dustaraṇayoḥ dustaraṇānām
Locativedustaraṇe dustaraṇayoḥ dustaraṇeṣu

Compound dustaraṇa -

Adverb -dustaraṇam -dustaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria