Declension table of ?dustapā

Deva

FeminineSingularDualPlural
Nominativedustapā dustape dustapāḥ
Vocativedustape dustape dustapāḥ
Accusativedustapām dustape dustapāḥ
Instrumentaldustapayā dustapābhyām dustapābhiḥ
Dativedustapāyai dustapābhyām dustapābhyaḥ
Ablativedustapāyāḥ dustapābhyām dustapābhyaḥ
Genitivedustapāyāḥ dustapayoḥ dustapānām
Locativedustapāyām dustapayoḥ dustapāsu

Adverb -dustapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria