Declension table of ?duryujā

Deva

FeminineSingularDualPlural
Nominativeduryujā duryuje duryujāḥ
Vocativeduryuje duryuje duryujāḥ
Accusativeduryujām duryuje duryujāḥ
Instrumentalduryujayā duryujābhyām duryujābhiḥ
Dativeduryujāyai duryujābhyām duryujābhyaḥ
Ablativeduryujāyāḥ duryujābhyām duryujābhyaḥ
Genitiveduryujāyāḥ duryujayoḥ duryujānām
Locativeduryujāyām duryujayoḥ duryujāsu

Adverb -duryujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria