Declension table of ?duryoga

Deva

MasculineSingularDualPlural
Nominativeduryogaḥ duryogau duryogāḥ
Vocativeduryoga duryogau duryogāḥ
Accusativeduryogam duryogau duryogān
Instrumentalduryogeṇa duryogābhyām duryogaiḥ duryogebhiḥ
Dativeduryogāya duryogābhyām duryogebhyaḥ
Ablativeduryogāt duryogābhyām duryogebhyaḥ
Genitiveduryogasya duryogayoḥ duryogāṇām
Locativeduryoge duryogayoḥ duryogeṣu

Compound duryoga -

Adverb -duryogam -duryogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria